Declension table of ?vyavasāyātmakā

Deva

FeminineSingularDualPlural
Nominativevyavasāyātmakā vyavasāyātmake vyavasāyātmakāḥ
Vocativevyavasāyātmake vyavasāyātmake vyavasāyātmakāḥ
Accusativevyavasāyātmakām vyavasāyātmake vyavasāyātmakāḥ
Instrumentalvyavasāyātmakayā vyavasāyātmakābhyām vyavasāyātmakābhiḥ
Dativevyavasāyātmakāyai vyavasāyātmakābhyām vyavasāyātmakābhyaḥ
Ablativevyavasāyātmakāyāḥ vyavasāyātmakābhyām vyavasāyātmakābhyaḥ
Genitivevyavasāyātmakāyāḥ vyavasāyātmakayoḥ vyavasāyātmakānām
Locativevyavasāyātmakāyām vyavasāyātmakayoḥ vyavasāyātmakāsu

Adverb -vyavasāyātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria