Declension table of ?vyavasāyātmaka

Deva

MasculineSingularDualPlural
Nominativevyavasāyātmakaḥ vyavasāyātmakau vyavasāyātmakāḥ
Vocativevyavasāyātmaka vyavasāyātmakau vyavasāyātmakāḥ
Accusativevyavasāyātmakam vyavasāyātmakau vyavasāyātmakān
Instrumentalvyavasāyātmakena vyavasāyātmakābhyām vyavasāyātmakaiḥ vyavasāyātmakebhiḥ
Dativevyavasāyātmakāya vyavasāyātmakābhyām vyavasāyātmakebhyaḥ
Ablativevyavasāyātmakāt vyavasāyātmakābhyām vyavasāyātmakebhyaḥ
Genitivevyavasāyātmakasya vyavasāyātmakayoḥ vyavasāyātmakānām
Locativevyavasāyātmake vyavasāyātmakayoḥ vyavasāyātmakeṣu

Compound vyavasāyātmaka -

Adverb -vyavasāyātmakam -vyavasāyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria