Declension table of vyavasāya

Deva

MasculineSingularDualPlural
Nominativevyavasāyaḥ vyavasāyau vyavasāyāḥ
Vocativevyavasāya vyavasāyau vyavasāyāḥ
Accusativevyavasāyam vyavasāyau vyavasāyān
Instrumentalvyavasāyena vyavasāyābhyām vyavasāyaiḥ vyavasāyebhiḥ
Dativevyavasāyāya vyavasāyābhyām vyavasāyebhyaḥ
Ablativevyavasāyāt vyavasāyābhyām vyavasāyebhyaḥ
Genitivevyavasāyasya vyavasāyayoḥ vyavasāyānām
Locativevyavasāye vyavasāyayoḥ vyavasāyeṣu

Compound vyavasāya -

Adverb -vyavasāyam -vyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria