Declension table of ?vyavalokitā

Deva

FeminineSingularDualPlural
Nominativevyavalokitā vyavalokite vyavalokitāḥ
Vocativevyavalokite vyavalokite vyavalokitāḥ
Accusativevyavalokitām vyavalokite vyavalokitāḥ
Instrumentalvyavalokitayā vyavalokitābhyām vyavalokitābhiḥ
Dativevyavalokitāyai vyavalokitābhyām vyavalokitābhyaḥ
Ablativevyavalokitāyāḥ vyavalokitābhyām vyavalokitābhyaḥ
Genitivevyavalokitāyāḥ vyavalokitayoḥ vyavalokitānām
Locativevyavalokitāyām vyavalokitayoḥ vyavalokitāsu

Adverb -vyavalokitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria