Declension table of ?vyavakrośana

Deva

NeuterSingularDualPlural
Nominativevyavakrośanam vyavakrośane vyavakrośanāni
Vocativevyavakrośana vyavakrośane vyavakrośanāni
Accusativevyavakrośanam vyavakrośane vyavakrośanāni
Instrumentalvyavakrośanena vyavakrośanābhyām vyavakrośanaiḥ
Dativevyavakrośanāya vyavakrośanābhyām vyavakrośanebhyaḥ
Ablativevyavakrośanāt vyavakrośanābhyām vyavakrośanebhyaḥ
Genitivevyavakrośanasya vyavakrośanayoḥ vyavakrośanānām
Locativevyavakrośane vyavakrośanayoḥ vyavakrośaneṣu

Compound vyavakrośana -

Adverb -vyavakrośanam -vyavakrośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria