Declension table of ?vyavakīrṇa

Deva

MasculineSingularDualPlural
Nominativevyavakīrṇaḥ vyavakīrṇau vyavakīrṇāḥ
Vocativevyavakīrṇa vyavakīrṇau vyavakīrṇāḥ
Accusativevyavakīrṇam vyavakīrṇau vyavakīrṇān
Instrumentalvyavakīrṇena vyavakīrṇābhyām vyavakīrṇaiḥ vyavakīrṇebhiḥ
Dativevyavakīrṇāya vyavakīrṇābhyām vyavakīrṇebhyaḥ
Ablativevyavakīrṇāt vyavakīrṇābhyām vyavakīrṇebhyaḥ
Genitivevyavakīrṇasya vyavakīrṇayoḥ vyavakīrṇānām
Locativevyavakīrṇe vyavakīrṇayoḥ vyavakīrṇeṣu

Compound vyavakīrṇa -

Adverb -vyavakīrṇam -vyavakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria