Declension table of ?vyavakalita

Deva

MasculineSingularDualPlural
Nominativevyavakalitaḥ vyavakalitau vyavakalitāḥ
Vocativevyavakalita vyavakalitau vyavakalitāḥ
Accusativevyavakalitam vyavakalitau vyavakalitān
Instrumentalvyavakalitena vyavakalitābhyām vyavakalitaiḥ vyavakalitebhiḥ
Dativevyavakalitāya vyavakalitābhyām vyavakalitebhyaḥ
Ablativevyavakalitāt vyavakalitābhyām vyavakalitebhyaḥ
Genitivevyavakalitasya vyavakalitayoḥ vyavakalitānām
Locativevyavakalite vyavakalitayoḥ vyavakaliteṣu

Compound vyavakalita -

Adverb -vyavakalitam -vyavakalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria