Declension table of ?vyavahriyamāṇatva

Deva

NeuterSingularDualPlural
Nominativevyavahriyamāṇatvam vyavahriyamāṇatve vyavahriyamāṇatvāni
Vocativevyavahriyamāṇatva vyavahriyamāṇatve vyavahriyamāṇatvāni
Accusativevyavahriyamāṇatvam vyavahriyamāṇatve vyavahriyamāṇatvāni
Instrumentalvyavahriyamāṇatvena vyavahriyamāṇatvābhyām vyavahriyamāṇatvaiḥ
Dativevyavahriyamāṇatvāya vyavahriyamāṇatvābhyām vyavahriyamāṇatvebhyaḥ
Ablativevyavahriyamāṇatvāt vyavahriyamāṇatvābhyām vyavahriyamāṇatvebhyaḥ
Genitivevyavahriyamāṇatvasya vyavahriyamāṇatvayoḥ vyavahriyamāṇatvānām
Locativevyavahriyamāṇatve vyavahriyamāṇatvayoḥ vyavahriyamāṇatveṣu

Compound vyavahriyamāṇatva -

Adverb -vyavahriyamāṇatvam -vyavahriyamāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria