Declension table of ?vyavahriyamāṇa

Deva

NeuterSingularDualPlural
Nominativevyavahriyamāṇam vyavahriyamāṇe vyavahriyamāṇāni
Vocativevyavahriyamāṇa vyavahriyamāṇe vyavahriyamāṇāni
Accusativevyavahriyamāṇam vyavahriyamāṇe vyavahriyamāṇāni
Instrumentalvyavahriyamāṇena vyavahriyamāṇābhyām vyavahriyamāṇaiḥ
Dativevyavahriyamāṇāya vyavahriyamāṇābhyām vyavahriyamāṇebhyaḥ
Ablativevyavahriyamāṇāt vyavahriyamāṇābhyām vyavahriyamāṇebhyaḥ
Genitivevyavahriyamāṇasya vyavahriyamāṇayoḥ vyavahriyamāṇānām
Locativevyavahriyamāṇe vyavahriyamāṇayoḥ vyavahriyamāṇeṣu

Compound vyavahriyamāṇa -

Adverb -vyavahriyamāṇam -vyavahriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria