Declension table of vyavahita

Deva

NeuterSingularDualPlural
Nominativevyavahitam vyavahite vyavahitāni
Vocativevyavahita vyavahite vyavahitāni
Accusativevyavahitam vyavahite vyavahitāni
Instrumentalvyavahitena vyavahitābhyām vyavahitaiḥ
Dativevyavahitāya vyavahitābhyām vyavahitebhyaḥ
Ablativevyavahitāt vyavahitābhyām vyavahitebhyaḥ
Genitivevyavahitasya vyavahitayoḥ vyavahitānām
Locativevyavahite vyavahitayoḥ vyavahiteṣu

Compound vyavahita -

Adverb -vyavahitam -vyavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria