Declension table of ?vyavahartavyā

Deva

FeminineSingularDualPlural
Nominativevyavahartavyā vyavahartavye vyavahartavyāḥ
Vocativevyavahartavye vyavahartavye vyavahartavyāḥ
Accusativevyavahartavyām vyavahartavye vyavahartavyāḥ
Instrumentalvyavahartavyayā vyavahartavyābhyām vyavahartavyābhiḥ
Dativevyavahartavyāyai vyavahartavyābhyām vyavahartavyābhyaḥ
Ablativevyavahartavyāyāḥ vyavahartavyābhyām vyavahartavyābhyaḥ
Genitivevyavahartavyāyāḥ vyavahartavyayoḥ vyavahartavyānām
Locativevyavahartavyāyām vyavahartavyayoḥ vyavahartavyāsu

Adverb -vyavahartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria