Declension table of ?vyavahartṛ

Deva

NeuterSingularDualPlural
Nominativevyavahartṛ vyavahartṛṇī vyavahartṝṇi
Vocativevyavahartṛ vyavahartṛṇī vyavahartṝṇi
Accusativevyavahartṛ vyavahartṛṇī vyavahartṝṇi
Instrumentalvyavahartṛṇā vyavahartṛbhyām vyavahartṛbhiḥ
Dativevyavahartṛṇe vyavahartṛbhyām vyavahartṛbhyaḥ
Ablativevyavahartṛṇaḥ vyavahartṛbhyām vyavahartṛbhyaḥ
Genitivevyavahartṛṇaḥ vyavahartṛṇoḥ vyavahartṝṇām
Locativevyavahartṛṇi vyavahartṛṇoḥ vyavahartṛṣu

Compound vyavahartṛ -

Adverb -vyavahartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria