Declension table of ?vyavaharaṇavahartṛ

Deva

MasculineSingularDualPlural
Nominativevyavaharaṇavahartā vyavaharaṇavahartārau vyavaharaṇavahartāraḥ
Vocativevyavaharaṇavahartaḥ vyavaharaṇavahartārau vyavaharaṇavahartāraḥ
Accusativevyavaharaṇavahartāram vyavaharaṇavahartārau vyavaharaṇavahartṝn
Instrumentalvyavaharaṇavahartrā vyavaharaṇavahartṛbhyām vyavaharaṇavahartṛbhiḥ
Dativevyavaharaṇavahartre vyavaharaṇavahartṛbhyām vyavaharaṇavahartṛbhyaḥ
Ablativevyavaharaṇavahartuḥ vyavaharaṇavahartṛbhyām vyavaharaṇavahartṛbhyaḥ
Genitivevyavaharaṇavahartuḥ vyavaharaṇavahartroḥ vyavaharaṇavahartṝṇām
Locativevyavaharaṇavahartari vyavaharaṇavahartroḥ vyavaharaṇavahartṛṣu

Compound vyavaharaṇavahartṛ -

Adverb -vyavaharaṇavahartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria