Declension table of vyavahārya

Deva

MasculineSingularDualPlural
Nominativevyavahāryaḥ vyavahāryau vyavahāryāḥ
Vocativevyavahārya vyavahāryau vyavahāryāḥ
Accusativevyavahāryam vyavahāryau vyavahāryān
Instrumentalvyavahāryeṇa vyavahāryābhyām vyavahāryaiḥ vyavahāryebhiḥ
Dativevyavahāryāya vyavahāryābhyām vyavahāryebhyaḥ
Ablativevyavahāryāt vyavahāryābhyām vyavahāryebhyaḥ
Genitivevyavahāryasya vyavahāryayoḥ vyavahāryāṇām
Locativevyavahārye vyavahāryayoḥ vyavahāryeṣu

Compound vyavahārya -

Adverb -vyavahāryam -vyavahāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria