Declension table of vyavahārin

Deva

MasculineSingularDualPlural
Nominativevyavahārī vyavahāriṇau vyavahāriṇaḥ
Vocativevyavahārin vyavahāriṇau vyavahāriṇaḥ
Accusativevyavahāriṇam vyavahāriṇau vyavahāriṇaḥ
Instrumentalvyavahāriṇā vyavahāribhyām vyavahāribhiḥ
Dativevyavahāriṇe vyavahāribhyām vyavahāribhyaḥ
Ablativevyavahāriṇaḥ vyavahāribhyām vyavahāribhyaḥ
Genitivevyavahāriṇaḥ vyavahāriṇoḥ vyavahāriṇām
Locativevyavahāriṇi vyavahāriṇoḥ vyavahāriṣu

Compound vyavahāri -

Adverb -vyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria