Declension table of ?vyavahāriṇī

Deva

FeminineSingularDualPlural
Nominativevyavahāriṇī vyavahāriṇyau vyavahāriṇyaḥ
Vocativevyavahāriṇi vyavahāriṇyau vyavahāriṇyaḥ
Accusativevyavahāriṇīm vyavahāriṇyau vyavahāriṇīḥ
Instrumentalvyavahāriṇyā vyavahāriṇībhyām vyavahāriṇībhiḥ
Dativevyavahāriṇyai vyavahāriṇībhyām vyavahāriṇībhyaḥ
Ablativevyavahāriṇyāḥ vyavahāriṇībhyām vyavahāriṇībhyaḥ
Genitivevyavahāriṇyāḥ vyavahāriṇyoḥ vyavahāriṇīnām
Locativevyavahāriṇyām vyavahāriṇyoḥ vyavahāriṇīṣu

Compound vyavahāriṇi - vyavahāriṇī -

Adverb -vyavahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria