Declension table of ?vyavahāraviṣaya

Deva

MasculineSingularDualPlural
Nominativevyavahāraviṣayaḥ vyavahāraviṣayau vyavahāraviṣayāḥ
Vocativevyavahāraviṣaya vyavahāraviṣayau vyavahāraviṣayāḥ
Accusativevyavahāraviṣayam vyavahāraviṣayau vyavahāraviṣayān
Instrumentalvyavahāraviṣayeṇa vyavahāraviṣayābhyām vyavahāraviṣayaiḥ vyavahāraviṣayebhiḥ
Dativevyavahāraviṣayāya vyavahāraviṣayābhyām vyavahāraviṣayebhyaḥ
Ablativevyavahāraviṣayāt vyavahāraviṣayābhyām vyavahāraviṣayebhyaḥ
Genitivevyavahāraviṣayasya vyavahāraviṣayayoḥ vyavahāraviṣayāṇām
Locativevyavahāraviṣaye vyavahāraviṣayayoḥ vyavahāraviṣayeṣu

Compound vyavahāraviṣaya -

Adverb -vyavahāraviṣayam -vyavahāraviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria