Declension table of ?vyavahāravatā

Deva

FeminineSingularDualPlural
Nominativevyavahāravatā vyavahāravate vyavahāravatāḥ
Vocativevyavahāravate vyavahāravate vyavahāravatāḥ
Accusativevyavahāravatām vyavahāravate vyavahāravatāḥ
Instrumentalvyavahāravatayā vyavahāravatābhyām vyavahāravatābhiḥ
Dativevyavahāravatāyai vyavahāravatābhyām vyavahāravatābhyaḥ
Ablativevyavahāravatāyāḥ vyavahāravatābhyām vyavahāravatābhyaḥ
Genitivevyavahāravatāyāḥ vyavahāravatayoḥ vyavahāravatānām
Locativevyavahāravatāyām vyavahāravatayoḥ vyavahāravatāsu

Adverb -vyavahāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria