Declension table of vyavahāravat

Deva

NeuterSingularDualPlural
Nominativevyavahāravat vyavahāravantī vyavahāravatī vyavahāravanti
Vocativevyavahāravat vyavahāravantī vyavahāravatī vyavahāravanti
Accusativevyavahāravat vyavahāravantī vyavahāravatī vyavahāravanti
Instrumentalvyavahāravatā vyavahāravadbhyām vyavahāravadbhiḥ
Dativevyavahāravate vyavahāravadbhyām vyavahāravadbhyaḥ
Ablativevyavahāravataḥ vyavahāravadbhyām vyavahāravadbhyaḥ
Genitivevyavahāravataḥ vyavahāravatoḥ vyavahāravatām
Locativevyavahāravati vyavahāravatoḥ vyavahāravatsu

Adverb -vyavahāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria