Declension table of vyavahāravat

Deva

MasculineSingularDualPlural
Nominativevyavahāravān vyavahāravantau vyavahāravantaḥ
Vocativevyavahāravan vyavahāravantau vyavahāravantaḥ
Accusativevyavahāravantam vyavahāravantau vyavahāravataḥ
Instrumentalvyavahāravatā vyavahāravadbhyām vyavahāravadbhiḥ
Dativevyavahāravate vyavahāravadbhyām vyavahāravadbhyaḥ
Ablativevyavahāravataḥ vyavahāravadbhyām vyavahāravadbhyaḥ
Genitivevyavahāravataḥ vyavahāravatoḥ vyavahāravatām
Locativevyavahāravati vyavahāravatoḥ vyavahāravatsu

Compound vyavahāravat -

Adverb -vyavahāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria