Declension table of vyavahārasaukhya

Deva

NeuterSingularDualPlural
Nominativevyavahārasaukhyam vyavahārasaukhye vyavahārasaukhyāni
Vocativevyavahārasaukhya vyavahārasaukhye vyavahārasaukhyāni
Accusativevyavahārasaukhyam vyavahārasaukhye vyavahārasaukhyāni
Instrumentalvyavahārasaukhyena vyavahārasaukhyābhyām vyavahārasaukhyaiḥ
Dativevyavahārasaukhyāya vyavahārasaukhyābhyām vyavahārasaukhyebhyaḥ
Ablativevyavahārasaukhyāt vyavahārasaukhyābhyām vyavahārasaukhyebhyaḥ
Genitivevyavahārasaukhyasya vyavahārasaukhyayoḥ vyavahārasaukhyānām
Locativevyavahārasaukhye vyavahārasaukhyayoḥ vyavahārasaukhyeṣu

Compound vyavahārasaukhya -

Adverb -vyavahārasaukhyam -vyavahārasaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria