Declension table of ?vyavahārasamuccaya

Deva

MasculineSingularDualPlural
Nominativevyavahārasamuccayaḥ vyavahārasamuccayau vyavahārasamuccayāḥ
Vocativevyavahārasamuccaya vyavahārasamuccayau vyavahārasamuccayāḥ
Accusativevyavahārasamuccayam vyavahārasamuccayau vyavahārasamuccayān
Instrumentalvyavahārasamuccayena vyavahārasamuccayābhyām vyavahārasamuccayaiḥ vyavahārasamuccayebhiḥ
Dativevyavahārasamuccayāya vyavahārasamuccayābhyām vyavahārasamuccayebhyaḥ
Ablativevyavahārasamuccayāt vyavahārasamuccayābhyām vyavahārasamuccayebhyaḥ
Genitivevyavahārasamuccayasya vyavahārasamuccayayoḥ vyavahārasamuccayānām
Locativevyavahārasamuccaye vyavahārasamuccayayoḥ vyavahārasamuccayeṣu

Compound vyavahārasamuccaya -

Adverb -vyavahārasamuccayam -vyavahārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria