Declension table of ?vyavahārasāroddhāra

Deva

MasculineSingularDualPlural
Nominativevyavahārasāroddhāraḥ vyavahārasāroddhārau vyavahārasāroddhārāḥ
Vocativevyavahārasāroddhāra vyavahārasāroddhārau vyavahārasāroddhārāḥ
Accusativevyavahārasāroddhāram vyavahārasāroddhārau vyavahārasāroddhārān
Instrumentalvyavahārasāroddhāreṇa vyavahārasāroddhārābhyām vyavahārasāroddhāraiḥ vyavahārasāroddhārebhiḥ
Dativevyavahārasāroddhārāya vyavahārasāroddhārābhyām vyavahārasāroddhārebhyaḥ
Ablativevyavahārasāroddhārāt vyavahārasāroddhārābhyām vyavahārasāroddhārebhyaḥ
Genitivevyavahārasāroddhārasya vyavahārasāroddhārayoḥ vyavahārasāroddhārāṇām
Locativevyavahārasāroddhāre vyavahārasāroddhārayoḥ vyavahārasāroddhāreṣu

Compound vyavahārasāroddhāra -

Adverb -vyavahārasāroddhāram -vyavahārasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria