Declension table of ?vyavahāraratna

Deva

NeuterSingularDualPlural
Nominativevyavahāraratnam vyavahāraratne vyavahāraratnāni
Vocativevyavahāraratna vyavahāraratne vyavahāraratnāni
Accusativevyavahāraratnam vyavahāraratne vyavahāraratnāni
Instrumentalvyavahāraratnena vyavahāraratnābhyām vyavahāraratnaiḥ
Dativevyavahāraratnāya vyavahāraratnābhyām vyavahāraratnebhyaḥ
Ablativevyavahāraratnāt vyavahāraratnābhyām vyavahāraratnebhyaḥ
Genitivevyavahāraratnasya vyavahāraratnayoḥ vyavahāraratnānām
Locativevyavahāraratne vyavahāraratnayoḥ vyavahāraratneṣu

Compound vyavahāraratna -

Adverb -vyavahāraratnam -vyavahāraratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria