Declension table of ?vyavahāraprakāśa

Deva

MasculineSingularDualPlural
Nominativevyavahāraprakāśaḥ vyavahāraprakāśau vyavahāraprakāśāḥ
Vocativevyavahāraprakāśa vyavahāraprakāśau vyavahāraprakāśāḥ
Accusativevyavahāraprakāśam vyavahāraprakāśau vyavahāraprakāśān
Instrumentalvyavahāraprakāśena vyavahāraprakāśābhyām vyavahāraprakāśaiḥ vyavahāraprakāśebhiḥ
Dativevyavahāraprakāśāya vyavahāraprakāśābhyām vyavahāraprakāśebhyaḥ
Ablativevyavahāraprakāśāt vyavahāraprakāśābhyām vyavahāraprakāśebhyaḥ
Genitivevyavahāraprakāśasya vyavahāraprakāśayoḥ vyavahāraprakāśānām
Locativevyavahāraprakāśe vyavahāraprakāśayoḥ vyavahāraprakāśeṣu

Compound vyavahāraprakāśa -

Adverb -vyavahāraprakāśam -vyavahāraprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria