Declension table of ?vyavahārapradīpa

Deva

MasculineSingularDualPlural
Nominativevyavahārapradīpaḥ vyavahārapradīpau vyavahārapradīpāḥ
Vocativevyavahārapradīpa vyavahārapradīpau vyavahārapradīpāḥ
Accusativevyavahārapradīpam vyavahārapradīpau vyavahārapradīpān
Instrumentalvyavahārapradīpena vyavahārapradīpābhyām vyavahārapradīpaiḥ vyavahārapradīpebhiḥ
Dativevyavahārapradīpāya vyavahārapradīpābhyām vyavahārapradīpebhyaḥ
Ablativevyavahārapradīpāt vyavahārapradīpābhyām vyavahārapradīpebhyaḥ
Genitivevyavahārapradīpasya vyavahārapradīpayoḥ vyavahārapradīpānām
Locativevyavahārapradīpe vyavahārapradīpayoḥ vyavahārapradīpeṣu

Compound vyavahārapradīpa -

Adverb -vyavahārapradīpam -vyavahārapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria