Declension table of ?vyavahārapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativevyavahārapariśiṣṭam vyavahārapariśiṣṭe vyavahārapariśiṣṭāni
Vocativevyavahārapariśiṣṭa vyavahārapariśiṣṭe vyavahārapariśiṣṭāni
Accusativevyavahārapariśiṣṭam vyavahārapariśiṣṭe vyavahārapariśiṣṭāni
Instrumentalvyavahārapariśiṣṭena vyavahārapariśiṣṭābhyām vyavahārapariśiṣṭaiḥ
Dativevyavahārapariśiṣṭāya vyavahārapariśiṣṭābhyām vyavahārapariśiṣṭebhyaḥ
Ablativevyavahārapariśiṣṭāt vyavahārapariśiṣṭābhyām vyavahārapariśiṣṭebhyaḥ
Genitivevyavahārapariśiṣṭasya vyavahārapariśiṣṭayoḥ vyavahārapariśiṣṭānām
Locativevyavahārapariśiṣṭe vyavahārapariśiṣṭayoḥ vyavahārapariśiṣṭeṣu

Compound vyavahārapariśiṣṭa -

Adverb -vyavahārapariśiṣṭam -vyavahārapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria