Declension table of ?vyavahāramātṛkā

Deva

FeminineSingularDualPlural
Nominativevyavahāramātṛkā vyavahāramātṛke vyavahāramātṛkāḥ
Vocativevyavahāramātṛke vyavahāramātṛke vyavahāramātṛkāḥ
Accusativevyavahāramātṛkām vyavahāramātṛke vyavahāramātṛkāḥ
Instrumentalvyavahāramātṛkayā vyavahāramātṛkābhyām vyavahāramātṛkābhiḥ
Dativevyavahāramātṛkāyai vyavahāramātṛkābhyām vyavahāramātṛkābhyaḥ
Ablativevyavahāramātṛkāyāḥ vyavahāramātṛkābhyām vyavahāramātṛkābhyaḥ
Genitivevyavahāramātṛkāyāḥ vyavahāramātṛkayoḥ vyavahāramātṛkāṇām
Locativevyavahāramātṛkāyām vyavahāramātṛkayoḥ vyavahāramātṛkāsu

Adverb -vyavahāramātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria