Declension table of ?vyavahāramālikā

Deva

FeminineSingularDualPlural
Nominativevyavahāramālikā vyavahāramālike vyavahāramālikāḥ
Vocativevyavahāramālike vyavahāramālike vyavahāramālikāḥ
Accusativevyavahāramālikām vyavahāramālike vyavahāramālikāḥ
Instrumentalvyavahāramālikayā vyavahāramālikābhyām vyavahāramālikābhiḥ
Dativevyavahāramālikāyai vyavahāramālikābhyām vyavahāramālikābhyaḥ
Ablativevyavahāramālikāyāḥ vyavahāramālikābhyām vyavahāramālikābhyaḥ
Genitivevyavahāramālikāyāḥ vyavahāramālikayoḥ vyavahāramālikānām
Locativevyavahāramālikāyām vyavahāramālikayoḥ vyavahāramālikāsu

Adverb -vyavahāramālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria