Declension table of ?vyavahāralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevyavahāralakṣaṇam vyavahāralakṣaṇe vyavahāralakṣaṇāni
Vocativevyavahāralakṣaṇa vyavahāralakṣaṇe vyavahāralakṣaṇāni
Accusativevyavahāralakṣaṇam vyavahāralakṣaṇe vyavahāralakṣaṇāni
Instrumentalvyavahāralakṣaṇena vyavahāralakṣaṇābhyām vyavahāralakṣaṇaiḥ
Dativevyavahāralakṣaṇāya vyavahāralakṣaṇābhyām vyavahāralakṣaṇebhyaḥ
Ablativevyavahāralakṣaṇāt vyavahāralakṣaṇābhyām vyavahāralakṣaṇebhyaḥ
Genitivevyavahāralakṣaṇasya vyavahāralakṣaṇayoḥ vyavahāralakṣaṇānām
Locativevyavahāralakṣaṇe vyavahāralakṣaṇayoḥ vyavahāralakṣaṇeṣu

Compound vyavahāralakṣaṇa -

Adverb -vyavahāralakṣaṇam -vyavahāralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria