Declension table of ?vyavahārakāla

Deva

MasculineSingularDualPlural
Nominativevyavahārakālaḥ vyavahārakālau vyavahārakālāḥ
Vocativevyavahārakāla vyavahārakālau vyavahārakālāḥ
Accusativevyavahārakālam vyavahārakālau vyavahārakālān
Instrumentalvyavahārakālena vyavahārakālābhyām vyavahārakālaiḥ vyavahārakālebhiḥ
Dativevyavahārakālāya vyavahārakālābhyām vyavahārakālebhyaḥ
Ablativevyavahārakālāt vyavahārakālābhyām vyavahārakālebhyaḥ
Genitivevyavahārakālasya vyavahārakālayoḥ vyavahārakālānām
Locativevyavahārakāle vyavahārakālayoḥ vyavahārakāleṣu

Compound vyavahārakāla -

Adverb -vyavahārakālam -vyavahārakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria