Declension table of ?vyavahārakāṇḍa

Deva

NeuterSingularDualPlural
Nominativevyavahārakāṇḍam vyavahārakāṇḍe vyavahārakāṇḍāni
Vocativevyavahārakāṇḍa vyavahārakāṇḍe vyavahārakāṇḍāni
Accusativevyavahārakāṇḍam vyavahārakāṇḍe vyavahārakāṇḍāni
Instrumentalvyavahārakāṇḍena vyavahārakāṇḍābhyām vyavahārakāṇḍaiḥ
Dativevyavahārakāṇḍāya vyavahārakāṇḍābhyām vyavahārakāṇḍebhyaḥ
Ablativevyavahārakāṇḍāt vyavahārakāṇḍābhyām vyavahārakāṇḍebhyaḥ
Genitivevyavahārakāṇḍasya vyavahārakāṇḍayoḥ vyavahārakāṇḍānām
Locativevyavahārakāṇḍe vyavahārakāṇḍayoḥ vyavahārakāṇḍeṣu

Compound vyavahārakāṇḍa -

Adverb -vyavahārakāṇḍam -vyavahārakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria