Declension table of ?vyavahāradīpikā

Deva

FeminineSingularDualPlural
Nominativevyavahāradīpikā vyavahāradīpike vyavahāradīpikāḥ
Vocativevyavahāradīpike vyavahāradīpike vyavahāradīpikāḥ
Accusativevyavahāradīpikām vyavahāradīpike vyavahāradīpikāḥ
Instrumentalvyavahāradīpikayā vyavahāradīpikābhyām vyavahāradīpikābhiḥ
Dativevyavahāradīpikāyai vyavahāradīpikābhyām vyavahāradīpikābhyaḥ
Ablativevyavahāradīpikāyāḥ vyavahāradīpikābhyām vyavahāradīpikābhyaḥ
Genitivevyavahāradīpikāyāḥ vyavahāradīpikayoḥ vyavahāradīpikānām
Locativevyavahāradīpikāyām vyavahāradīpikayoḥ vyavahāradīpikāsu

Adverb -vyavahāradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria