Declension table of ?vyavahāradarśana

Deva

NeuterSingularDualPlural
Nominativevyavahāradarśanam vyavahāradarśane vyavahāradarśanāni
Vocativevyavahāradarśana vyavahāradarśane vyavahāradarśanāni
Accusativevyavahāradarśanam vyavahāradarśane vyavahāradarśanāni
Instrumentalvyavahāradarśanena vyavahāradarśanābhyām vyavahāradarśanaiḥ
Dativevyavahāradarśanāya vyavahāradarśanābhyām vyavahāradarśanebhyaḥ
Ablativevyavahāradarśanāt vyavahāradarśanābhyām vyavahāradarśanebhyaḥ
Genitivevyavahāradarśanasya vyavahāradarśanayoḥ vyavahāradarśanānām
Locativevyavahāradarśane vyavahāradarśanayoḥ vyavahāradarśaneṣu

Compound vyavahāradarśana -

Adverb -vyavahāradarśanam -vyavahāradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria