Declension table of ?vyavahāracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativevyavahāracintāmaṇiḥ vyavahāracintāmaṇī vyavahāracintāmaṇayaḥ
Vocativevyavahāracintāmaṇe vyavahāracintāmaṇī vyavahāracintāmaṇayaḥ
Accusativevyavahāracintāmaṇim vyavahāracintāmaṇī vyavahāracintāmaṇīn
Instrumentalvyavahāracintāmaṇinā vyavahāracintāmaṇibhyām vyavahāracintāmaṇibhiḥ
Dativevyavahāracintāmaṇaye vyavahāracintāmaṇibhyām vyavahāracintāmaṇibhyaḥ
Ablativevyavahāracintāmaṇeḥ vyavahāracintāmaṇibhyām vyavahāracintāmaṇibhyaḥ
Genitivevyavahāracintāmaṇeḥ vyavahāracintāmaṇyoḥ vyavahāracintāmaṇīnām
Locativevyavahāracintāmaṇau vyavahāracintāmaṇyoḥ vyavahāracintāmaṇiṣu

Compound vyavahāracintāmaṇi -

Adverb -vyavahāracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria