Declension table of ?vyavahārāyogya

Deva

NeuterSingularDualPlural
Nominativevyavahārāyogyam vyavahārāyogye vyavahārāyogyāṇi
Vocativevyavahārāyogya vyavahārāyogye vyavahārāyogyāṇi
Accusativevyavahārāyogyam vyavahārāyogye vyavahārāyogyāṇi
Instrumentalvyavahārāyogyeṇa vyavahārāyogyābhyām vyavahārāyogyaiḥ
Dativevyavahārāyogyāya vyavahārāyogyābhyām vyavahārāyogyebhyaḥ
Ablativevyavahārāyogyāt vyavahārāyogyābhyām vyavahārāyogyebhyaḥ
Genitivevyavahārāyogyasya vyavahārāyogyayoḥ vyavahārāyogyāṇām
Locativevyavahārāyogye vyavahārāyogyayoḥ vyavahārāyogyeṣu

Compound vyavahārāyogya -

Adverb -vyavahārāyogyam -vyavahārāyogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria