Declension table of ?vyavahārāyogya

Deva

MasculineSingularDualPlural
Nominativevyavahārāyogyaḥ vyavahārāyogyau vyavahārāyogyāḥ
Vocativevyavahārāyogya vyavahārāyogyau vyavahārāyogyāḥ
Accusativevyavahārāyogyam vyavahārāyogyau vyavahārāyogyān
Instrumentalvyavahārāyogyeṇa vyavahārāyogyābhyām vyavahārāyogyaiḥ vyavahārāyogyebhiḥ
Dativevyavahārāyogyāya vyavahārāyogyābhyām vyavahārāyogyebhyaḥ
Ablativevyavahārāyogyāt vyavahārāyogyābhyām vyavahārāyogyebhyaḥ
Genitivevyavahārāyogyasya vyavahārāyogyayoḥ vyavahārāyogyāṇām
Locativevyavahārāyogye vyavahārāyogyayoḥ vyavahārāyogyeṣu

Compound vyavahārāyogya -

Adverb -vyavahārāyogyam -vyavahārāyogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria