Declension table of ?vyavahārāsana

Deva

NeuterSingularDualPlural
Nominativevyavahārāsanam vyavahārāsane vyavahārāsanāni
Vocativevyavahārāsana vyavahārāsane vyavahārāsanāni
Accusativevyavahārāsanam vyavahārāsane vyavahārāsanāni
Instrumentalvyavahārāsanena vyavahārāsanābhyām vyavahārāsanaiḥ
Dativevyavahārāsanāya vyavahārāsanābhyām vyavahārāsanebhyaḥ
Ablativevyavahārāsanāt vyavahārāsanābhyām vyavahārāsanebhyaḥ
Genitivevyavahārāsanasya vyavahārāsanayoḥ vyavahārāsanānām
Locativevyavahārāsane vyavahārāsanayoḥ vyavahārāsaneṣu

Compound vyavahārāsana -

Adverb -vyavahārāsanam -vyavahārāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria