Declension table of ?vyavahārārthasāra

Deva

MasculineSingularDualPlural
Nominativevyavahārārthasāraḥ vyavahārārthasārau vyavahārārthasārāḥ
Vocativevyavahārārthasāra vyavahārārthasārau vyavahārārthasārāḥ
Accusativevyavahārārthasāram vyavahārārthasārau vyavahārārthasārān
Instrumentalvyavahārārthasāreṇa vyavahārārthasārābhyām vyavahārārthasāraiḥ vyavahārārthasārebhiḥ
Dativevyavahārārthasārāya vyavahārārthasārābhyām vyavahārārthasārebhyaḥ
Ablativevyavahārārthasārāt vyavahārārthasārābhyām vyavahārārthasārebhyaḥ
Genitivevyavahārārthasārasya vyavahārārthasārayoḥ vyavahārārthasārāṇām
Locativevyavahārārthasāre vyavahārārthasārayoḥ vyavahārārthasāreṣu

Compound vyavahārārthasāra -

Adverb -vyavahārārthasāram -vyavahārārthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria