Declension table of ?vyavahārāloka

Deva

MasculineSingularDualPlural
Nominativevyavahārālokaḥ vyavahārālokau vyavahārālokāḥ
Vocativevyavahārāloka vyavahārālokau vyavahārālokāḥ
Accusativevyavahārālokam vyavahārālokau vyavahārālokān
Instrumentalvyavahārālokena vyavahārālokābhyām vyavahārālokaiḥ vyavahārālokebhiḥ
Dativevyavahārālokāya vyavahārālokābhyām vyavahārālokebhyaḥ
Ablativevyavahārālokāt vyavahārālokābhyām vyavahārālokebhyaḥ
Genitivevyavahārālokasya vyavahārālokayoḥ vyavahārālokānām
Locativevyavahārāloke vyavahārālokayoḥ vyavahārālokeṣu

Compound vyavahārāloka -

Adverb -vyavahārālokam -vyavahārālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria