Declension table of ?vyavahārāṅgasmṛtisarvasva

Deva

NeuterSingularDualPlural
Nominativevyavahārāṅgasmṛtisarvasvam vyavahārāṅgasmṛtisarvasve vyavahārāṅgasmṛtisarvasvāni
Vocativevyavahārāṅgasmṛtisarvasva vyavahārāṅgasmṛtisarvasve vyavahārāṅgasmṛtisarvasvāni
Accusativevyavahārāṅgasmṛtisarvasvam vyavahārāṅgasmṛtisarvasve vyavahārāṅgasmṛtisarvasvāni
Instrumentalvyavahārāṅgasmṛtisarvasvena vyavahārāṅgasmṛtisarvasvābhyām vyavahārāṅgasmṛtisarvasvaiḥ
Dativevyavahārāṅgasmṛtisarvasvāya vyavahārāṅgasmṛtisarvasvābhyām vyavahārāṅgasmṛtisarvasvebhyaḥ
Ablativevyavahārāṅgasmṛtisarvasvāt vyavahārāṅgasmṛtisarvasvābhyām vyavahārāṅgasmṛtisarvasvebhyaḥ
Genitivevyavahārāṅgasmṛtisarvasvasya vyavahārāṅgasmṛtisarvasvayoḥ vyavahārāṅgasmṛtisarvasvānām
Locativevyavahārāṅgasmṛtisarvasve vyavahārāṅgasmṛtisarvasvayoḥ vyavahārāṅgasmṛtisarvasveṣu

Compound vyavahārāṅgasmṛtisarvasva -

Adverb -vyavahārāṅgasmṛtisarvasvam -vyavahārāṅgasmṛtisarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria