Declension table of ?vyavahārābhiśastā

Deva

FeminineSingularDualPlural
Nominativevyavahārābhiśastā vyavahārābhiśaste vyavahārābhiśastāḥ
Vocativevyavahārābhiśaste vyavahārābhiśaste vyavahārābhiśastāḥ
Accusativevyavahārābhiśastām vyavahārābhiśaste vyavahārābhiśastāḥ
Instrumentalvyavahārābhiśastayā vyavahārābhiśastābhyām vyavahārābhiśastābhiḥ
Dativevyavahārābhiśastāyai vyavahārābhiśastābhyām vyavahārābhiśastābhyaḥ
Ablativevyavahārābhiśastāyāḥ vyavahārābhiśastābhyām vyavahārābhiśastābhyaḥ
Genitivevyavahārābhiśastāyāḥ vyavahārābhiśastayoḥ vyavahārābhiśastānām
Locativevyavahārābhiśastāyām vyavahārābhiśastayoḥ vyavahārābhiśastāsu

Adverb -vyavahārābhiśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria