Declension table of ?vyavahārābhiśasta

Deva

MasculineSingularDualPlural
Nominativevyavahārābhiśastaḥ vyavahārābhiśastau vyavahārābhiśastāḥ
Vocativevyavahārābhiśasta vyavahārābhiśastau vyavahārābhiśastāḥ
Accusativevyavahārābhiśastam vyavahārābhiśastau vyavahārābhiśastān
Instrumentalvyavahārābhiśastena vyavahārābhiśastābhyām vyavahārābhiśastaiḥ vyavahārābhiśastebhiḥ
Dativevyavahārābhiśastāya vyavahārābhiśastābhyām vyavahārābhiśastebhyaḥ
Ablativevyavahārābhiśastāt vyavahārābhiśastābhyām vyavahārābhiśastebhyaḥ
Genitivevyavahārābhiśastasya vyavahārābhiśastayoḥ vyavahārābhiśastānām
Locativevyavahārābhiśaste vyavahārābhiśastayoḥ vyavahārābhiśasteṣu

Compound vyavahārābhiśasta -

Adverb -vyavahārābhiśastam -vyavahārābhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria