Declension table of ?vyavahārāṃśa

Deva

MasculineSingularDualPlural
Nominativevyavahārāṃśaḥ vyavahārāṃśau vyavahārāṃśāḥ
Vocativevyavahārāṃśa vyavahārāṃśau vyavahārāṃśāḥ
Accusativevyavahārāṃśam vyavahārāṃśau vyavahārāṃśān
Instrumentalvyavahārāṃśena vyavahārāṃśābhyām vyavahārāṃśaiḥ vyavahārāṃśebhiḥ
Dativevyavahārāṃśāya vyavahārāṃśābhyām vyavahārāṃśebhyaḥ
Ablativevyavahārāṃśāt vyavahārāṃśābhyām vyavahārāṃśebhyaḥ
Genitivevyavahārāṃśasya vyavahārāṃśayoḥ vyavahārāṃśānām
Locativevyavahārāṃśe vyavahārāṃśayoḥ vyavahārāṃśeṣu

Compound vyavahārāṃśa -

Adverb -vyavahārāṃśam -vyavahārāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria