Declension table of vyavahṛta

Deva

NeuterSingularDualPlural
Nominativevyavahṛtam vyavahṛte vyavahṛtāni
Vocativevyavahṛta vyavahṛte vyavahṛtāni
Accusativevyavahṛtam vyavahṛte vyavahṛtāni
Instrumentalvyavahṛtena vyavahṛtābhyām vyavahṛtaiḥ
Dativevyavahṛtāya vyavahṛtābhyām vyavahṛtebhyaḥ
Ablativevyavahṛtāt vyavahṛtābhyām vyavahṛtebhyaḥ
Genitivevyavahṛtasya vyavahṛtayoḥ vyavahṛtānām
Locativevyavahṛte vyavahṛtayoḥ vyavahṛteṣu

Compound vyavahṛta -

Adverb -vyavahṛtam -vyavahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria