Declension table of ?vyavagaḍhavatā

Deva

FeminineSingularDualPlural
Nominativevyavagaḍhavatā vyavagaḍhavate vyavagaḍhavatāḥ
Vocativevyavagaḍhavate vyavagaḍhavate vyavagaḍhavatāḥ
Accusativevyavagaḍhavatām vyavagaḍhavate vyavagaḍhavatāḥ
Instrumentalvyavagaḍhavatayā vyavagaḍhavatābhyām vyavagaḍhavatābhiḥ
Dativevyavagaḍhavatāyai vyavagaḍhavatābhyām vyavagaḍhavatābhyaḥ
Ablativevyavagaḍhavatāyāḥ vyavagaḍhavatābhyām vyavagaḍhavatābhyaḥ
Genitivevyavagaḍhavatāyāḥ vyavagaḍhavatayoḥ vyavagaḍhavatānām
Locativevyavagaḍhavatāyām vyavagaḍhavatayoḥ vyavagaḍhavatāsu

Adverb -vyavagaḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria