Declension table of ?vyavagaḍhā

Deva

FeminineSingularDualPlural
Nominativevyavagaḍhā vyavagaḍhe vyavagaḍhāḥ
Vocativevyavagaḍhe vyavagaḍhe vyavagaḍhāḥ
Accusativevyavagaḍhām vyavagaḍhe vyavagaḍhāḥ
Instrumentalvyavagaḍhayā vyavagaḍhābhyām vyavagaḍhābhiḥ
Dativevyavagaḍhāyai vyavagaḍhābhyām vyavagaḍhābhyaḥ
Ablativevyavagaḍhāyāḥ vyavagaḍhābhyām vyavagaḍhābhyaḥ
Genitivevyavagaḍhāyāḥ vyavagaḍhayoḥ vyavagaḍhānām
Locativevyavagaḍhāyām vyavagaḍhayoḥ vyavagaḍhāsu

Adverb -vyavagaḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria