Declension table of ?vyavagaḍha

Deva

NeuterSingularDualPlural
Nominativevyavagaḍham vyavagaḍhe vyavagaḍhāni
Vocativevyavagaḍha vyavagaḍhe vyavagaḍhāni
Accusativevyavagaḍham vyavagaḍhe vyavagaḍhāni
Instrumentalvyavagaḍhena vyavagaḍhābhyām vyavagaḍhaiḥ
Dativevyavagaḍhāya vyavagaḍhābhyām vyavagaḍhebhyaḥ
Ablativevyavagaḍhāt vyavagaḍhābhyām vyavagaḍhebhyaḥ
Genitivevyavagaḍhasya vyavagaḍhayoḥ vyavagaḍhānām
Locativevyavagaḍhe vyavagaḍhayoḥ vyavagaḍheṣu

Compound vyavagaḍha -

Adverb -vyavagaḍham -vyavagaḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria