Declension table of ?vyavagaḍha

Deva

MasculineSingularDualPlural
Nominativevyavagaḍhaḥ vyavagaḍhau vyavagaḍhāḥ
Vocativevyavagaḍha vyavagaḍhau vyavagaḍhāḥ
Accusativevyavagaḍham vyavagaḍhau vyavagaḍhān
Instrumentalvyavagaḍhena vyavagaḍhābhyām vyavagaḍhaiḥ vyavagaḍhebhiḥ
Dativevyavagaḍhāya vyavagaḍhābhyām vyavagaḍhebhyaḥ
Ablativevyavagaḍhāt vyavagaḍhābhyām vyavagaḍhebhyaḥ
Genitivevyavagaḍhasya vyavagaḍhayoḥ vyavagaḍhānām
Locativevyavagaḍhe vyavagaḍhayoḥ vyavagaḍheṣu

Compound vyavagaḍha -

Adverb -vyavagaḍham -vyavagaḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria