Declension table of ?vyavagṛhīta

Deva

NeuterSingularDualPlural
Nominativevyavagṛhītam vyavagṛhīte vyavagṛhītāni
Vocativevyavagṛhīta vyavagṛhīte vyavagṛhītāni
Accusativevyavagṛhītam vyavagṛhīte vyavagṛhītāni
Instrumentalvyavagṛhītena vyavagṛhītābhyām vyavagṛhītaiḥ
Dativevyavagṛhītāya vyavagṛhītābhyām vyavagṛhītebhyaḥ
Ablativevyavagṛhītāt vyavagṛhītābhyām vyavagṛhītebhyaḥ
Genitivevyavagṛhītasya vyavagṛhītayoḥ vyavagṛhītānām
Locativevyavagṛhīte vyavagṛhītayoḥ vyavagṛhīteṣu

Compound vyavagṛhīta -

Adverb -vyavagṛhītam -vyavagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria